Lokanāthastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

लोकनाथस्तोत्रम्

lokanāthastotram



kalpādike bhavasi ko hi mamāgabhāva

sarvasvasāra karuṇāmaya viśvamūrte |

kāryādike praṇamatīti samantakaṃ tvāṃ

śrīlokanātha tava pādayugaṃ name'ham || 1 ||



ākṛṣṇakena rajasā vinivartamāna-

ścāyāsi saumya sakalaḥ prativāsare ca |

hemasvarūparathakena samujjvalena

śrīlokanātha tava pādayugaṃ name'ham || 2 ||



brahmā tvameva hi sa viprakulaprasiddho

viṣṇuśca vaiṣṇavamate varadharmaketuḥ |

sarvajñako'si vimate prabhavo'vyayaśca

śrīlokanātha tava pādayugaṃ name'ham || 3 ||



bauddhānvaye bhavasi vajrakasūryarūpo

yogeśvaro hi śubhayogakamārgakeṣu |

gaṅgādharo bhavabhayasya vināśakāri

śrīlokanātha tava pādayugaṃ name'ham || 4 ||



kāruṇyabhāvahṛdayaḥ sahajaḥ saroci-

rvicchinnakalmaṣacayo guṇasāgaraśca |

cintāmaṇistvamasi lokaguruḥ kṛpeśa

śrīlokanātha tava pādayugaṃ name'ham || 5 ||



bandhūkavarṇa bahurūpa viśālanetra

sarvaprasūtikṛtaniṣkṛtikaḥ sudanta |

tvaṃ padmapāṇi vimalottama mitrarūpaḥ

śrīlokanātha tava pādayugaṃ name'ham || 6 ||



tava bahulacaritraṃ kaḥ samartho'sti vaktuṃ

tadapi mukharabhāvaiḥ stūyase tvaṃ mayātra |

yadapi padamaśuddhaṃ sarvametat kṣamasva

stutiriti kusumasrak bhaktimātrārcanaṃ syāt || 7 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya stotraṃ samāptam |